SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २९८ अथ मनसि विचारयञ्चकार अथ बहु अथ मामवदद् राजा अथ राजाऽप्रसन्नायाः अथ राजाऽवदत् 'कस्माद् अथ रात्रौ कोऽपि जीवस् अथवा वस्त्रहरणं अथ वीरमती तत्र अथ वीरमती तत्र अथ वीरमती प्रोचे अथ वीरमती विद्यां अथ सचिवगिरा गुणावली अथ सचिववराय पञ्जरं त अथ सा कथयामास अथ सिंहभू अथ सिंहभूपेन सुप्तं नृपं वक्ष्य अथाऽऽग़मनमेतस्मिन् अथाऽञ्जलिं विधायोचे अथाऽवदन्नृपं मन्त्री अस्मिन् समये राजा ५ ६० २ २३४ २ ३०४ १ ६९ अथो नरेन्द्रस्य सुता यियासुअथो विवाद आरब्धस्अथैकदा कोsपि मुनिः अथैकदा गुणावली निशि अथैकदा चन्द्रनृपं गुणावली ७ १३४ अथैकदा चन्द्रनृपं नृपालो- ६ १२३ अथैकदा तं स्वकरे निधाय ७ ३ ६५ अथैकदा भोजनादि १ २७७ अथैकदा महीपाल अथैकदा वीरमती ३ ७५ १ चन्द्रराजचरित्रम् अथैकदा वीरसेन अथैकदा श्रीमदभ्रमो नृपः २ १९४ २ १७४ १ २०२ १ २८० २ ४३३ १ ४१३ १ ३६० अधिसभमभवत् तदा अधिसभमुदरोपयत् तदानीं अनन्तरं श्रीमणिशेखरो नृपो ५ १२० ५ १२८ अनन्तरं स नृपति १ २०५ अनपत्यस्य लोकस्य २ ३३१ 'अनया ताडय पतिं २ ८९ अनाप्य यत्नादपि तादृशं ९ ३७६ अनालोकितपृथ्वीका अनिशमियमथो चचार धर्मं १ १६३ २ २१२ अनेकदेशादादाय २ ८० अनेके चन्द्रसदृशा अनेकधूपधूमेन १ ५० ६ ५८ | अनेकनारीनरसङ्कुलं तदा २ १६९ अनेकभावभङ्गीभि अथैकदाऽश्वव्यापारी अथैकदा स्वर्णवती अथोवाच महीपालः अद्यापि मे कुमारोऽस्ति अद्यैव रात्रिसमये 'अनेकभूपेन समं विरोधो अनेकमङ्गलैः शश्वद् अनेकमण्डनैर्युक्ता अनेकमतसिद्धान्त अनेकरत्नरचित अनेकरत्नरचिता १ ३२ १ २४६ १ २२२ ७ १८३ १ २५ २ १२४ ० ००० २ २५१ २ ३२० ५ ४२ ५ ४५ ७ २२४ १ ९६ २ १३८ २ ४५३ ७ १८६ १ ३१३ ५ १४९ २ १८२ २ १४ १ ५६ ७ १२३ १ २२० ६ ३८ १ ४५७ २ ३१८ १ २७२ २ २८६ १ ४४९
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy