SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २९० चन्द्रराजचरित्रम् उवाच 'दीक्षा मुनितो ग्रहीष्यते, मयाऽधुना, 'वित्तमिदं प्रिये ! मम' ।। २११ ॥ निवार्यमाणोऽपि न वल्लभागिरा, व्रताद् व्यरंसीनृपतिविरक्तिमान् । ततः प्रियाभ्यामनुमोदितं मुदा', निवारयन्ते सुकृतान्न सजनाः ।। २१२ ॥ नृपासने श्रीमणिशेखरं सुतं, निवेश्य चाऽन्यांस्तनयान् यथायथम् । पुरे विभक्ते च नियोज्य सन्मति महोत्सवैरागतवान् मुनेः पुरः ।। २१३ ॥ महोत्सवं श्रीमणिशेखरो व्यधात्, तदीयदीक्षासमये समन्ततः । उपाददे चन्द्रनृपो विरक्तधी र्मुनेश्च दीक्षां सकलार्थदायिनीम् ।। २१४ ।। तदा स्त्रियश्चन्द्रमहीपतेर्भवाद्, विरक्तचित्ताश्च शतानि सप्त ताः । सुमत्यमात्योऽपि नटादयोऽपि ते, व्रतं ललुः सुव्रतपादपार्श्वतः ।। २१५ ॥ स चन्द्रराजर्षिरपारबुद्धिमां ___ स्तथा सुमत्यादिमुनीश्वरा अपि । १. ज्ञातम्' इति टि० ।। २. 'व्रतं' इति पाठा० ।। ३. 'सुमत्यभिख्योऽपि' इति पाठा० ।। ४. '-बुद्धिक-' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy