SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ सर्गः ७ विपद्य सोऽमात्यवरोऽभवत् तव, १ नृपेन्द्र ! धीमान् सुमतिः सुकर्मतः ।। १९५ ।। उपाश्रयाभ्यासनिवासकारिका, सुसंयमिन्या गलपाशरोधनात् । गुणावलीनामवधूरजायत ।। ९९६ ।। विपद्य राजन् ! सुरसुन्दरी तव, महीपकन्या तिलकादिमञ्जरी, मिथ्यादृगासीन्नृप ! या, विपद्य सा । बभूव कालक्रमतोऽत्र भूतले, महीपकन्याऽभिधया च प्रेमला ।। १९७ ।। बभूव तस्मात् किल कुष्ठिनो वरात्, कलङ्करोपो विषकन्यकोक्तितः । न जातुचित् कर्म पुराकृतं वृथा, २८७ शुभाशुभं देहवतां हि जायते ।। १९८ ।। विपद्य रौद्रं प्रविचिन्त्य साध्विका, बभूव कुष्ठी कनकध्वजाभिधः । न वेत्ति मन्दो गतिमस्य कर्मणो, बलीयसीं, पश्य नरेश ! तां धिया ।। १९९ ।। तनूरुहोत्पाटनतस्तवाऽभवद्, विरोध उच्चैरनिशं विमातृतः । १. ‘शुक्या: सुरक्षश्च महीपते ! तवा - ऽभवत् प्रधानः सुमतिर्विपद्य सः । खगान्तकाले करुणाकरत्वतः, शुभं फलं मन्त्रिवरोऽधिजग्मिवान् ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy