SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ सर्गः - ७ २८१ अवेक्ष्य नो कर्णविभूषणं, सखीं, जगाद सा 'वञ्चयसेऽलि ! कथं सखि ! ॥१६५ ।। प्रदेहि मे भूषणमि'त्यमात्यजा वचो निशम्याऽथ जगाद साऽपि ताम् । 'मया न दृष्टा सखि ! कर्णिका तव, न वञ्चये त्वां शपथं करोम्यहम् ॥ १६६ ॥ समागताऽत्राऽद्य गुरुस्तवैव सा, गता विभूषां किमु चोरयित्वा' ? । अतोऽधुना तत्र चल प्रशोधय, तदीयवेश्मादिकमि'त्युवाच सा ॥ १६७ ।। निशम्य तद्वाक्यमुवाच मन्त्रिसू 'र्न साऽग्रहीन्मे वचनात् तथाऽपि ते । चलाम्यहं तद्भवनं', समेत्य सा, नृपाङ्गजा तां व्रतिनी रहस्यवक् ॥ १६८ ।। 'यदि त्वयाऽग्राहि तदीयकर्णिका प्रदेहि तां साध्वि ! भवेत् ततः शुभम् । न चेत् तवाऽत्राऽऽशु विगर्हितां दशा ___ममात्यवर्यः प्रविधास्यति ध्रुवम् ॥ १६९ ।। तदीयवाक्यं प्रणिशम्य सा जागौ, 'मया गृहीता यदि सा गवेष्यताम्' । १. 'वञ्चयसेऽलि ! मां कथम् ? ।।' इति पाठा० ।। २. 'इतः समागत्य' इति पाठा० ।। ३. 'गता विभूषां तव प्रायशोऽग्रहीत् ।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy