SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सर्गः - ७ अतीवसौन्दर्यजुषं प्रभाविनं', सुतं स्म सूते 'मणिशेखारा भिधम् ।। १४५ ।। समानभावं तनयद्वये पिता, चकार शम्भुस्तनयद्वये यथा । निविश्य चोत्सङ्गतले नृपस्य ता वुभौ रवीन्दूपमितौ विरेजतुः २ ।। १४६ ।। अतीत्य तौ शैशवमेवमञ्जसा, किशोरभावं ययतुर्गुणोज्ज्वलौ । समन्वितौ क्रीडनकादि चक्रतुः ३ ।। १४७ ।। अमात्यपुत्रैः पुरबालकैस्तथा, नृपाङ्गजौ तौ पठितुं गतौ पुनः ४, विशिष्टबुद्धी गुरुसन्निधौ रसात्' । शिशिक्षतुर्निर्मलबुद्धियोगतः ।। १४८ ।। अनल्पकालेन कलाकलापकं, २७७ इतः समागत्य नृपं न्यवेदय समागमत् सुव्रतनामतीर्थपो, ' दुद्यानपस्त्वत्कुसुमावनौ मुनिः । निशम्य राजा मुमुदे भृशं ततः ।। १४९ ।। ददौ च तस्मै बहु पारितोषिकं, न्यदिदेतर्हि नृपोऽथ मन्त्रिणम् । १. 'मनोरमं ' इति पाठा० ।। २. ' - वुभौ रमेते स्म सुचारु नन्दनौ ।।' इति पाठा० ।। ३. ‘अनुक्रमाच्छैशव - माविहाय तौ, किशोरभावं परिलभ्य सर्वदा । गजाश्वपृष्ठे परिरुह्य जग्मतु-रितस्ततः क्रीडनलालसावुभौ ।।' इति पाठा० ।। ४. 'च प्रेषितौ' इति पाठा० ।। ५. 'भृशम्' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy