SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २७४ पयोऽम्बुनेवाऽथ झषोऽम्भसेव वा, निजाङ्गनौघेन स सौहृदं व्यधात् । परस्परं सप्तशती च योषितां ", विरोधमाधुर्नहि जातुचिद्धदा ।। १३१ ।। देहेषु भिन्नेष्वपि राजयोषितः, प्रीत्यैकचित्ता अभवन्न ताः पृथक् । अनन्यतुल्यं सुखमासु सन्नृपो' चन्द्रराजचरित्रम् ऽन्वभूत् स चन्द्रः सुरदुर्लभं तदा ।। १३२ ।। गुणावलीं तासु नृपो व्यधात् प्रियां, अमन्दमानन्दमवापुरञ्जसा, अथैकदा चन्द्रनृपं गुणावली, कृताञ्जलिः सानुनयं न्यवेदयत् । ' त्वया विना षोडशहायनीं प्रभो !, स्वपट्टराज्ञीमवलोक्य ताः स्त्रियः । परोदये द्वेषमुपैति नोत्तमः ।। १३३ ।। मयाऽन्वभाव्यद्भुतदुःखसन्ततिः ।। १३४ ।। कृतं च यद् वीरमतीकुसङ्गतो, विगर्हितं तत् क्षमतां प्रभो ! मम ।' निशम्य तद्वाक्यमुवाच भूपति 'स्त्वमेव मत्प्रेममहास्पदं प्रिये ! ।। १३५ ।। गृहं च राज्यं सकलं वशे तव, करोमि चाऽहं च मतं यदेव ते । १. 'वधूजना' इति पाठा० ।। २. 'परं हि संख्यासु तथाऽस्ति कामिनी - मनस्सु, सैकैव बभूव नो पृथक् । अनन्यतुल्यं च सुखं स्त्रियां नृपो -' इति पाठा० ।। ३. 'प्रधान -' इति पाठा० ।। ४. 'परोन्नतौ विस्मयते न सज्जनः ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy