SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सर्गः - ७ मायामतारीरितरैर्ममाञ्जसा, विलङ्घिता या न कदाऽपि सद्व्रत ! | तवास्ति धैर्यं खलु मेरुतोऽधिकं, स्थिरं, यथेन्द्रेण समीरितं पुरा" ।। ११७ । इति प्रशंसां सविधाय भूपतौ, ववर्ष पुष्पं परिहृष्टमानसः । ययौ नमस्कृत्य दिवं च निर्जरो, नृपोऽपि वासं समवाप तत्क्षणे ।। ११८ ॥ लीलावतीं प्रातरुपेत्य तन्मुखा पथिस्थमूपैरुपढौकितोपदैः, नृपाङ्गजासप्तशतीभिरिद्धधीः, अतीव चाऽऽडम्बरपूर्वकं ततः, २७१ निदेशमादाय चलन् स भूपतिः ५ । स्वकीयकन्याग्रहणाय तोषितः ।। ११९ ।। पाणिगृहीतीभिरसौ व्रजन् क्रमात् । पुरं स्वकीयं समलोकयन् मुदा' ।। १२० । गुणावली चन्द्रधराधिपागमं, निशम्य हर्षात् सचिवाय सत्वरम् । १. ' मदीयमायामिति विद्धि भूधव !, यतस्त्वयाऽरक्षि निजं व्रतं ततः । ' इति पाठा० ।। २. ' तथा ' इति पाठा० ।। ३. 'प्रविधाय ' इति पाठा० ।। ४. 'स' इति पाठा० ।। ५. ' - निदेशमादाय चचाल भूपतिः' इति पाठा० ।। ६. 'पथि प्रभूतान्नृपतीन् सुशिक्षय - न्नुपाददे प्राभृतमित्यतो बहु ।।' इति पाठा० 'नृपाङ्गजासप्तशतीं महीश्वरस्तदोपयेमे पथि, हृष्टमानसः । ' इति पाठा० ।। ८. पुरं स्वकीयं परिपश्यति स्म सः ।।' इति पाठा० 11 ।। ७.
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy