SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २६४ स्मृतिं नयेर्मामिति साश्रुलोचनो, उवाच माता तनयां निजां प्रति, जगाद राजा मकरध्वजः पुनः ।। ८४ ॥ सदैव पत्युर्वचने स्थिरा पुना 'भव स्वभर्तुर्भृशवल्लभा सदा । १ अहर्निशं धर्मपरा सखीजने, रुषं विदध्या विहितागसेऽपि नो* ।। ८५ । चन्द्रराजचरित्रम् चरेश्च सस्नेहमुदारवर्तनम् । कदापि केनाऽपि समं न शत्रुतां, इति प्रकामं निदिदेश पुत्रिकां, करिष्यसे साधुजनैर्विगर्हिताम्' ।। ८६ ।। समाययुर्बालसखीजनास्तदा न्यसिक्त साऽप्यश्रुजलैर्नृपाङ्गजा । रुदंश्च तां वीक्ष्य नृपालकन्यकाम् ।। ८७ ।। परस्परं ता मिलिताः पृथक् पृथग्, सस्नेहशोकाविलमानसास्तया', १. ' - साश्रुपूर्वकं लोचनो' इति पाठा० ।। २. ' - मकरध्वजोऽपि तम्' इति पाठा० ।। ३. 'सती' इति पाठा० ।। ४. 'रुषं कदाचिन्न विधास्यसे सुते ! ।।' इति पाठा० ।। ५. 'दानं विधेयं समभावतो नरे ।' इति पाठा० ।। ६. इतोऽग्रे - ‘सखीजनानां करुणस्वरैः परै- (स्तदा-पाठा० ) र्न लेभिरे देवगणा अपि स्फुटम् । स्थिरत्वमूर्ध्वे गगनाङ्गणे तदा ( - ऽभवद् - पाठा० ), नभश्चराद्या निखिलाश्च विस्मिताः ।। (विद्याधराणां गमनं न शोकतः । । ) ' इति निष्कासितः श्लोको दृश्यते ।। ७. 'ते' इति पाठा० ।। ८. 'जनास्तया सार्धमतीवदुःखिताः ।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy