SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सर्गः निशम्य तत्कीरवचो गुणावली, - ७ 'पतिः प्रवासी चिरतोऽस्ति दुर्विधेः । वियोगसन्तापमवापिता भृशं', जगाद सा गद्गदभाषयाऽस्म्यहम् ।। ६१ ।। उवाच कीरो 'लिख पत्रमाशु मे, प्रदेहि गच्छामि यतः पतिस्तव' । गुणावलीदत्तमथो दलं शुको, ललौ ययौ साश्रुदृगञ्जनाञ्चितम् ।। ६२ ।। क्षणैः कियद्भिर्विहगो ययौ सक श्चलत्पतत्रो विमलापुरं रयात् । दलं च तेनाऽर्पितमाशु सोत्सुकः, पपाठ चन्द्रोऽश्रुजलाविलाक्षरम् ।। ६३ ॥ 'वियोगतापानलतप्तमानसा, २५९ लिलेख बाष्पाकुललोचना दलम् । धिगस्तु मां योऽसमहार्दहारिणीं गुणावलीं प्राणसमामुपैक्षत ।। ६४ ।। इतोऽथ गन्तुं घटते ममाऽचिरात्, प्रजा भवेयुश्च मया विनाऽऽकुलाः । १. '- जगाद मे प्राणपतिः प्रवासभाक् । समस्ति, तस्याऽस्मि वियोगतोऽधिकं, शुकाधुना दुःखशतेन पीडिता ।।' इति पाठा० ।। २. 'जगाद कीरः प्रविलिख्य मे दलं, प्रदेहि, दास्यामि च वल्लभाय ते । गुणावली द्राक् प्रविलिख्य शोभनं, ददौ दलं साऽश्रुककज्जलाङ्कितम् ।।' इति पाठा० ।। ३. 'शुकः समुड्डीय यौ क्षणादसौ, गृहीतपत्रो विमलापुरं प्रति । ददौ स चन्द्राय दलं पपाठ तन्न चाबुधद् बाष्पजलाक्षरेण सः ।।' इति पाठा० ।। ४. 'वियोगतोऽसौ न सुचारुलेखकं, लिलेख बाष्पाकुललोचना प्रिया । मया विना सा भृशमस्ति दुःखिता, गुणावली प्राणसमाऽधुना मम ।।' इति पाठा० ।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy