SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २५६ नृपाङ्गजाऽपि प्रणिशम्य तद्वचो, जहर्ष भूयः परिषस्वजे च तम्' ।। ४८ ।। स्वराज्यमर्द्ध प्रददौ महीभुजे, महोत्सवैः श्रीमकरध्वजोऽप्यथ । बुभोज चन्द्रो नृपकन्यया समं, यथेहितं वैषयिकं सुखं भृशम् ।। ४९ ।। गुणावलीमेत्य जगाद कोऽप्यथो, निशम्य मोदोदधिमग्नमानसा, चन्द्रराजचरित्रम् नभश्चरो वृत्तमिमं सुखावहम्' । प्रधानमानाय्य जगाद तद्वचः ।। ५० ।। अमात्यवर्गश्च निशम्य' मोदयुग्, बभूव तां हर्षभरातिनम्रगीः । उवाच 'दुःखं गतमद्य नस्तथा, तव प्रजानां च यतो मृता सका' ।। ५१ ।। 'ममार सा वीरमती 'ति नागरा, निशम्य हर्षं प्रतिलेभिरेऽतुलम् । अवश्यमस्माकमुदैन्महत्तरं, सुभाग्यमेतज्जगदुः परस्परम् ।। ५२ ।। १. 'प्रियम् ।।' इति पाठा० ।। २. ' - मनारतं' इति पाठा० ।। ३. 'सुरो हि वृत्तान्तमिमं सुखावहम् ।' इति पाठा० ।। ४. 'निशम्य हर्षं परिलभ्य तत्क्षणे ' इति पाठा॰ ।। ५. ‘अमात्यवर्गः प्रणिशम्य -' इति पाठा० ।। ६. ' उवाच पूतं कुलमद्य तेऽभवदियं च पापा व्यनशत् स्वकर्मतः ।।' इति पाठा० ।। ७. 'बहुम् ।' इति पाठा० ।। ८. 'सुभाग्यमा !! यन्मृतिमाप पापिनी ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy