SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४४ श्रीप्रेमला पत्युरमोघसत्त्व विख्यापनायै सहसाऽऽजगाम । प्रक्षाल्य तत्पादयुगं तदेव, जलं समादाय विशालसत्त्वा ।। १४६ ।। कुष्ठापनुत्त्यै कनकध्वजस्य, सिषेच देहे नृपनन्दिनी' सा । सद्यो विनाशं प्रययौ तदीयं, कुष्ठं सुरम्याकृतिरप्यभूत् सः ।। १४७ ।। युग्मम् दिवोऽथ देवा जयशब्दमुच्चै रुच्चार्य पुष्पं ववृषुश्च चन्द्रे । तदाऽस्य पादौ परिगृह्य भक्त्या, चन्द्रराजचरित्रम् ननाम सद्यः कनकध्वजोऽपि ।। १४८ ॥ 'धन्योऽसि राजंश्चरणोदकस्य, वक्तुं समर्थास्तव के प्रभावम् ? । न देवता कुष्ठरुजाभिभूतं, मां स्वस्थमाधात् परमाचरस्त्वम्' ।। १४९ ।। सम्मान्य तांश्चन्द्रनृपो मुमोच, ते तं नमस्कृत्य ययुः सुखेन । श्रीसिंहलेशः स्वपुरं समेत्य, सुखेन चाऽस्थात् स्वसुतेन सार्द्धम् ।। १५० । १. 'नृपनन्दनी' इति पाठा० ।। २. 'चन्द्रस्य' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy