SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २३६ पश्चात् समुत्तीर्य गिरेर्गजस्य, पृष्ठं स चन्द्रो नृप आरुरोह ।। १०४ ।। अनेकवाद्येषु नदत्सु' गीतं, गायत्सु बन्दिप्रवरेषु तत्र । श्रीप्रेमला स्यन्दनमध्यतिष्ठत् ।। १०५ ।। हर्षातिरेकात् पुलकाञ्चिताङ्गी', अनेकसामन्तसमन्वितोऽसौ, गन्तुं सुरेशायतनं ध्रुवं तद्, चन्द्रराजचरित्रम् ततः प्रयातो विमलापुरं द्राक् । ढक्कानिनादैर्भरितः सुराध्वा ।। १०६ ।। षारवैर्वाजिवरस्य मत्त आलोकशब्दैरपि बन्दिगीत मतङ्गजानां परिबृंहितेन । दिगन्तरालं स्थगितं प्रयाणे ।। १०७ ।। नृपद्वयस्योपरि शोभते स्म, छत्रद्वयं चन्दिरकान्तिरम्यम् । दिवाऽपि चन्द्रद्वितयभ्रमेण, विलोकितं कौतुकतो जनौघैः ।। १०८ ।। १. 'स्कन्धं' इति पाठा० ।। २. 'वदत्सु' इति पाठा० ।। ३. 'भूपोऽनुरूपं गजमारुरोह' इति पाठा० ।। अत्र 'मकरध्वज:' इति टि० ।। ४. 'चचाल तस्माद् विमलापुरं हि । ढक्काध्वनिर्व्याप्य नभःप्रदेशं, जगाम किं नो सुरराजसद्म ? || ' इति पाठा० ।। ५. ‘आलोकशब्दैर्बधिरीबभूव, गव्यूतिमात्रं किल तत्प्रयाणे ।।' इति पाठा० ।। ६. 'दिवाऽपि चन्द्रद्वयराजमानं, नभो बभूवेव विशालशोभम् ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy