SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २३४ आनाय्य राजा नटराजमूचे, 'तव प्रसादाच्चरणायुधः सः । जातोऽद्य चन्द्रो न तवोपकार स्याऽऽनृण्यमस्याऽयुतजन्मभिः स्यात्' ।। ९४ ॥ चन्द्रस्य सैन्यं सकलं स्वभर्तु अमन्दमानन्दमयान्मुहुश्च, ध्वजं बबन्धुर्नगरस्य मार्गे, जयं जगौ चन्द्रनृपस्य तारम्' ।। ९५ ।। चन्द्रराजचरित्रम् सामन्तचक्रेण विराजमानो, महोदयं तच्छ्शुरान्निशम्य । सुगन्धितोयं सिषिचुर्जनौघाः २ । गत्वा प्रभुं तत्र नमश्चकार, नृपो ययौ चन्द्रनृपेक्षणाय ।। ९६ ।। चन्द्रेण पश्चान्मिलति स्म भूपः । श्रीप्रेमला द्राक् पितरौ प्रणम्य, जगाद शालीनतयाऽतिनम्रा ।। ९७ ।। 'तव प्रसादान्मम जीवितेशो ऽधुना पितः ! सम्मिलितो महीप ! । आभापुरेशो ननु वीरसेन राजस्य पुत्रोऽयमिति प्रविद्धि ।। ९८ ।। श्रीसूर्यकुण्डस्य गुरुप्रभावात्, तिर्यक्स्वरूपं परिमुच्य सद्यः । १. 'आनन्द एषां हृदये ममौ नो, तथा मुदं प्रापुरदीनसत्त्वाः । । ' इति पाठा० ।। २. 'सिषिचुः समन्तात्' इति पाठा० ।। ३. 'जल -' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy