SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २२६ इत्येवमुक्त्वा प्रययौ यदा, सा, श्रीप्रेमला तं प्रविलोक्य शश्वत् । उच्छ्वासमुच्चैः परिगृह्य बाष्पं, विमुच्य तारं विललाप चार्त्ता ।। ५२ ।। "पते ! कथं मां स्मरसीह न त्वं, कथं विना त्वां मम जीवनं स्यात् । कामस्य बाणानिव वारिधारा, विमुञ्चति प्राप्तमदोऽम्बुदो यत्' ।। ५३ ।। मेघावलिं श्यामतनुं विलोक्य, चन्द्रराजचरित्रम् द्विधेव चेतो मम जायते द्राक् । विद्युल्लता भीषयतेऽधुना मां, कामस्य साक्षादसिधेनुकेव ॥ ५४ ॥ यथा यथाऽयं जलदः समन्तात्, तथा तथा स्वां प्रमदां विमुच्य, प्रगर्जति प्राणभयावहो ऽद्य । वषर्तुरेषोऽत्र न रोचते मे, न लज्जते किं मम जीवितेशः ।। ५५ ॥ विना प्रियं स्याद्यदि सोऽद्य पार्श्वे । १. 'कादम्बिनीवाऽम्बु मुमोच तर्हि ( दीना - पाठा० ) ।। ' इति पाठा० ।। २. 'विमुञ्चतेऽसौ जलदः समन्तात् ।।' इति पाठा० ।। ३. 'द्विधेव बोभोति मदीयचित्तम् ।' इति पाठा० ।। ४. ' हि ।' इति पाठा० ।। ५. 'वल्लभो मे' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy