SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सर्गः - ६ २२३ राजानमूचेऽथ नटोऽपि गुह्य ___ 'माभानरेशं कृकवाकुमेतम् । जानीहि, नाऽयं विहगोऽस्ति, दातुं मनोरथो मे न ततोऽस्ति, सत्यम्' ।। ३६ ॥ तथाऽपि कल्याणकृतेऽस्य तेऽपि, __ महाग्रहेणाऽद्य ददामि राजन् !' । अथैनमूचे शिवमालिकाऽपि, प्रेमाश्रुधारां बहु पातयन्ती ।। ३७ ।। 'अनेकभूपेन समं विरोधो, जातः कृते मे खलु पक्षिणोऽस्य । प्रेम्णा सुतायाः प्रददे तवाऽद्य, सा मे स्वसेव प्रतिभाति बाला ॥ ३८ ॥ सुखेन राजन् ! कृकवाकुमेतं, गृहाण कल्याणपरम्परा स्यात् । आभानरेशं परिविद्धि चैतं, त्वत्पुत्रिकाऽऽशा परिपूरिता स्यात्' ॥ ३९ ॥ सपञ्जरं तं परिगृह्य राजा, ___ श्रीप्रेमलायै प्रददौ स्वहस्तात् । साऽपि स्वभर्तारमिवाऽग्रहीत् तं, हस्ते प्रतिष्ठाप्य जगाद चैवम् ॥ ४० ॥ "यस्याऽऽलयात् षोडशवर्षतो मे, त्वमेव पक्षिन् ! समुपागतोऽसि । १. 'राजन् ('मर्म'-पाठा०)' इति पाठा० ।। २. 'मनो मदीयं न हि वाञ्छतीह ।।' इति पाठा० ।। ३. 'तेऽहम्' इति पाठा० ।। ४. 'प्रेम्णा सुतायास्तव भूप ! दद्मि' इति पाठा० ।। ५. 'भर्तुर्गृहात्' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy