________________
२१२
चन्द्रराजचरित्रम् 'असकृदि'ति खगं प्ररुध्य तस्मा,
अददत नर्तकपुङ्गवाय बाला । झटिति तमधिगम्य संचचाल,
प्रमुदितहत सबलः पुराच्च तस्मात् ।। २११ ।। पथि कतिपयभूपतिं विजित्यो
पहृतिमवाप्य नृपादनेकशः सः । कतिपयदिवसैनटाधिराजो,
विमलतरां विमलापुरी जगाम ।। २१२ ।। पुरमथ विमलां समेत्य चूत
द्रुममदधाजननी नृपस्य यत्र । अवसदथ विलोक्य लक्ष्म राजा,
स्मृतिमनयत् स निजां च तत्र कान्ताम् ।। २१३ ।। 'इह किल निभृतं विवाह्य बाला
महमगमं नृपतेहि प्रेमलाख्याम् । अभवमथ विहङ्गमोऽहमस्मात्,
पुनरपि तन्नगरं समागतोऽस्मि ।। २१४ ।। भवति पुनरपीह मानवत्वं,
प्रियदयिता यदि संमिलेत् ततो मे । नटवरसहवास एव हेतु
ननु भविताऽत्र ' विचारयाञ्चकार ।। २१५ ।।
१. 'खगवरमधिगम्य' इति पाठा० ।। २. '-सबलो नटाधिराजः ।।' इति पाठा० ।। ३. 'स परिचिकाय' इति पाठा० ।। ४. 'यदि पुनरपि मेऽत्र मानवत्वं' इति पाठा० ।। ५. 'किल' इति पाठा० ।। ६. 'इह नटवरसङ्गमः फलाय' इति पाठा० ।। ७. 'भवितेति' इति पाठा० ।।