SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०८ निखिलमपि बहिश्चकार विज्ञो', नगरत एष च कुक्कुटं तदानीम् ।। १८९ । प्रतिदिवसमसौ ददाति कर्णं, चरणहतेर्न रुतं शृणोति जातु । अनवरतमियं जहौ न धीरा, चन्द्रराजचरित्रम् क्वचिदपि नैजपतिं च साऽपि लीला ।। १९० ।। रसपरिमितमासयापनायां, नटवृषभो नृपसन्निधिं प्रपेदे । अधिसभमवनीपतिं स्वनाट्यै र्झटिति मुदाञ्चितमाचकार विज्ञः ।। ९९९ ।। अवददथ नृपो 'व्रजाऽधुना त्व मुषसि नटाधिप ! दर्शय स्वनाट्यम्' । शिवकुमरनटो जगाम वासं, सचिवजनः समुपेत्य तं जगाद ।। १९२ ।। 'अयि तव कृकवाकुरत्र वाचं, वदति यथा न, तथा विधत्स्व विज्ञ !' । अकथयदखिलं च वृत्तमस्मै, भवति च दोष इतस्त्वदीयमूर्ध्नि ।। १९३ ।। उषसि मधुरमाचुकूज पक्षी, तदनु निशम्य वचस्तदीयमाशु | १. 'लोकं' इति, 'सोऽथ' इति च इति पाठा० ।। २. 'विशेषात्' इति पाठा० ।। ३. ‘प्रतिदिन-' इति पाठा० ।। ४. 'न हि च शृणोति रुतं हि कुक्कुटस्य ।' इति पाठा० ।। ५. 'मुदा हितमाचकार' इति पाठा० ||
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy