SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०६ चन्द्रराजचरित्रम् भवति क इह मन्युहेतुरास्ते, तव हृदि किं खलु कष्टमालपेति । अपि मम पुरतः, क्षणेन तस्य, __ प्रतिविदधामि सुपुत्र ! तन्निशम्य' ॥ १७९ ।। इति जनकवचो निशम्य चाऽऽख्यद्, 'वितर निदेशमहो विदेशमेतुम् । मम पितरि'ति वाचमानिशम्य, प्रतिवचनं कथयाञ्चकार तस्मै ॥ १८० ॥ 'तव युवतिरियं वधूः प्रकामं, धननिचयं शिशुरेव ते वयश्च । बहुविपदां पदमस्ति च प्रदेशः२, कथमिह गन्तुमहो प्रवर्तसे त्वम् ?३' ।। १८१ ।। अवददथ स भिक्षुकस्य वाक्यं, जनकपुरः, प्रणिशम्य सोऽप्युवाच । 'अपि कुरु नहि साहसं च भिक्षो वचनत एव विनाऽपि कारणं त्वम् ॥ १८२ ।। इति बहुविधमस्य सर्वलोको ऽकृत परिबोधमसौ परं न मेने । अभवदथ निशा सदुःखचित्तो ऽधिशयनमाप सुषुप्सुराशु विज्ञः ।। १८३ ॥ १. 'प्रतिविदधामि विनिर्णयं निशम्य ।।' इति पाठा० ।। २. 'बहुविपदां पदं [गृहं] विदेशं' इति पाठा० ।। ३. '-महो करोषि चेतः? ।।' इति पाठा० ।। ४. 'हि ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy