SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०४ प्रबलगुणा समभूत् प्रिया च लीलो पपदवतीत्यभिधा च तत्तनूजा' ।। १६८ । निरुपममवलोक्य यस्य रूपं, अमरनगरयोषिदालिरद्धा, नयनयुगं व्यदधान्निमेषशून्यम् । २ समधिकभेदकधर्मकामनाः ।। १६९ ।। अभवदिह पुरे प्रधानसम्पद्, धनद इति प्रथितो वणिग् वरेण्यः । सकलगुणवरोऽस्य नाम लीला चन्द्रराजचरित्रम् धर इति संप्रथितस्तनूज आसीत् ।। १७० ।। अकृत परिणयं स मन्त्रिपुत्र्या, विषयजनितमात्तसौहृदोऽसा विविधसुखं बुभुजे तया समं च । वमरपुरे सुरराजवद्विलासी ।। १७१ ।। अगमदथ कदाचिदस्य गेह -- तमुपगतमवेक्ष्य सोपहास, मकृतपुराशुभकर्मदीनभिक्षुः । निजभवनात् त्वरितं बहिश्चकार ।। १७२ ॥ "धनदसुततिरस्कृतिं प्रलभ्या ऽसहन इव प्रजगाद तं स भिक्षुः । १. 'प्रबलगुणा समभूत् प्रियाऽस्य लीला - वति इति वास्तविकाभिधा तनूजा । । ' इति पाठा० ।।, 'वास्तविकाभिधा' इत्यत्र 'सदर्थिका' इति टि० ।। २. ‘अमरनगरयोषिता शशाङ्क-प्रतिममुखी गजकुम्भसुस्त - नाङ्गी ।।' इति पाठा० ।। ३. 'हि' इति पाठा० ।। ४. 'सुरराजकल्प एषः' इति पाठा० ।। ५. 'धिष्ण्य , इति पाठा० ।। ६. 'चोपहास्य' इति पाठा० ।। ७. 'कुमरकृत-' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy