SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १९८ इति सचिववचो निशम्य धैर्यं, मनसि' विधाय सुवर्णपात्रमेकम् । निजपतिपरिभोजनाय देवी, बहुविधभोज्ययुतं ददौ च शीघ्रम् ।। १३८ ।। सुमतिसचिव आजगाम सर्वं, विजनमधिविधाय संजगाद, निजनृपताम्रशिखस्य वृत्तमस्यै । प्रथितमतिर्नटराजपुत्रिकायै ।। १३९ ।। तदनु नृपतिमेव संप्रणम्य, प्रति निजधाम जगाम मन्त्रिमौलि ः ३ । शिवकुमरनटः प्रयाणवाद्यं, चन्द्रराजचरित्रम् सपदि समाहतवांश्च धीरघोषम् ।। १४० ।। नटवरगमनस्य वाद्यघोषं, सपदि निशम्य गुणावली स्वहर्म्यम् । अथ च समधिरुह्य नाट्यकर्त्याः, शिरसि निषण्णपतिं समालुलोके ।। १४१ । निजपतिपञ्जरमीक्षितुं न सेहे । त्वरितमसौ गतचेतना बभूव ।। १४२ ।। गतवति निजलोचनात् सुदूरे, करुणतररवैरथो रुदित्वा, मृदु पवनमथो विधाय शीतं, जलमुपचर्य निनाय चेतनां ताम् । १. 'समधि-' इति पाठा० ।। २. 'मुमोच ' इति पाठा० ।। ३. 'मन्त्री' इति पाठा० ।। ४. 'तदनु समाहतवांञ्जगाम तस्मात् ।।' इति पाठा० ।। ५. ' - रियं' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy