SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सर्गः ५ - किमपि किमपि पञ्जरस्थ एष, स्वहृदयमोदकरं करोत्यजस्त्रम्' ।। ९२ ।। इति वचनमथो निशम्य संसत्', त्वरिततरं प्रययौ तयोः समीपम् । बहुविधविनयं विधाय राज्ञ्याः, खगवरमाशु विमोचयाञ्चकार ।। ९३ ।। तदनु परिषदं समाजगामा शिवकुमरनटो विलोक्य राज्ञीं, 'ऽनुपमनृपासनमाश्वलञ्चकार । भृशतरमोदमवाप शान्तचित्ताम् ।। ९४ ॥ अवसरमधिगम्य वीरमत्या, गुणशतमभिनन्द्य सुप्रसन्नां, मृदुवचनैरवशान्तयन् प्रकोपम् । व्यरचयदेव नटस्तदा स तज्ज्ञः ३ ।। ९५ । पुनरपि निजनाट्यमाततान, प्रथम इवाऽधिरुरोह वंशकोटौ । १८९ शिवकुमरनटस्य पुत्रिका सा, पुनरपि कुक्कुटसम्मुखं ननर्त ।। ९६ ।। अवसरमथ कुक्कुटः स लब्ध्वा, मृदुवचनैः शिवमलिकां जगाद । 'अपि नटदुहितः ! प्रशस्यबोधे !, खगवचनं परिवेत्सि तत्प्रजाने ! ।। ९७ ।। १. 'सभा' इति टि० ।। २. 'प्रबलनृपासन -' इति पाठा० । । ३. 'च राज्ञीम्' इति पाठा० ।। ४. ' - सम्मुखी' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy