SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ शासनसम्राट्पूज्याचार्यश्रीविजयनेमिसूरीश्वरपट्टधर पूज्याचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरप्राकृतविशारद पूज्याचार्यश्री विजयश्रीकस्तूरसूरिप्रणीतं चन्द्रचरित्रे पञ्चमः सर्गः (पुष्पिताग्रावृत्तम्) तत उभयदलस्य सैन्यसङ्घाः, परिहतजीवनदेहगेहमोहाः । युयुधिर इह दर्पमत्तसिंह प्रतिमपराक्रमशालिनो नृवीराः ॥ १ ॥ प्रबलभटबुभुक्षिताक्षराजा, अरिकरिणः शितखड्गतीक्ष्णदंष्ट्राः । कवलमरचयन् कृतान्तकल्पाः , प्रतिभटबाणपराहताश्च केचित् ।। २ ॥ समरपटहनादनादितान्ताः, श्रुतपटुचारणकीय॑मानकाव्याः । द्विगुणितबलमाप्नुवन्त एते प्रधनमकार्षुरनन्यकल्पमाशु ॥ ३ ॥ वरयितुमिह कीर्तिरूपलक्ष्मी मतिशयितैक्यजुषः परस्परं ते । अगणिततनुतापमाप्तशस्त्रा, उभयभटाः प्रतियोद्धमारभन्त ॥ ४ ॥ १. '-मोहदर्पलेशाः' इति पाठा० ।। २. 'सिंह०' इति टि० ।। ३. 'निशमितचारण-' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy