SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५६ किन्त्वस्य सङ्गमचिरान्न सुते ! लभेथा, धैर्यं विधाय परिपालय धर्ममग्र्यम्' । इत्थं पितुर्वचनतः समवाप्य हर्षं, दध्यौ सदैव हृदये पतिमिद्धभक्तिः ।। २७ ।। एवं विलोक्य नहि दुःखसुखं कदापि, कार्यं बुधैरितरवत् खलु मोहमाप्य' । प्राग्जन्मकर्मपरिणामफलं न कोऽपि, रोद्धुं प्रभुर्भवति कौशलकोटितोऽपि ।। २८ ।। चन्द्रो बभूव कृकवाकुरथाऽस्य मासो, चन्द्रराजचरित्रम् जातः, प्रकाशमकरोन्न गुणावली तम् । श्वश्रूभयेन, विविधैरुपचारजातैः, शुश्रूषते स्म विहगं पतिमाप्तबुद्धया ।। २९ । आभापुरीगतजना न विलोक्य चन्द्रं, सन्तापयुक्तहृदया न्यगदन्नमात्यम् । 'संदर्शय स्वनृपतिं, न हि चेद् ददस्वा ऽऽज्ञांनो, वयं विषयमन्यमितो व्रजामः ।। ३० ।। धर्मो विभाति दयया न विना यथैव, नो चाऽन्ववायमपहाय मनुष्यजन्म । दन्तं विना नहि गजो, नगरी तथैव, भूपं विनाऽपि रचनारुचिरा श्रियाऽऽढ्या' ।। ३१ ।। १. 'भूमौ' इति पाठा० ।। २. '- जालम् ।' इति पाठा० ।। ३. 'सद्वंशतो नहि मनुष्यभवः कदाऽपि ।' इति पाठा० ।। ४. 'भूपं [ चन्द्रं ] विना नहि विराजति सम्प्रतीह ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy