SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सर्गः 'आभापुरी सुरपुरीव चकास्ति पूर्व देशेऽधिपः सुरपतिप्रतिमोऽस्ति चन्द्रः । जानासि तं पथिक ! कश्चिदहो ब्रवीतु, वैदेशिकोऽसि तत एव च पृच्छ्यतेऽदः ' ।। १० ॥ 'नाऽहं प्रवेद्मि भगिनि ! प्रबलप्रतापं, चन्द्रं स चास्ति विषयात् परतो मदीयात्' । इत्थं निशम्य पथिकस्य वचो नितान्तं, चिन्ताकुलाऽजनि नृपालसुता विलक्षा ।। ११ ।। रात्रिन्दिवं गिरिणदीव न नेत्रयुग्मं, धारां विना नृपतनूजनुषोऽवतस्थे । शोकेन शुष्कवदनाऽपि पुरो न कस्या ऽप्याचष्ट राजतनया स्वमनीषितं सा ।। १२ ।। सा प्रेमला धवलचन्द्रकलेव लेभे, बाला नितान्ततनुतां विरहाग्निखिन्ना । प्रायः स्वभर्तृविरहे प्रमदाजनानां, १५३ क्लेशोऽनिवार्यतर एव हि बोभवीति ।। १३ ।। आगादितो हृदयवर्तितमोवितान प्रध्वंसवासरमणिः किल चारणर्षिः । श्रुत्वा परिच्छदयुतो नृपतिः प्रणन्तुं, श्रीप्रेमलां निजसुतां परिगृह्य चाऽगात् ।। १४ । गत्वा प्रणम्य समुपाविशदेष भूपः, साधुः सुधारससमानवचोभिरेतान् । १. 'आभापुरी सुरपुरीव हि पूर्वदेशे, वर्वर्ति तत्र सुरराज इवाऽस्ति चन्द्रः ।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy