SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ शासनसम्राट्पूज्याचार्यश्रीविजयनेमिसूरीश्वरपट्टधरपूज्याचार्य श्रीविजयविज्ञानसूरीश्वरपट्टधरप्राकृतविशारद पूज्याचार्य श्रीविजयश्रीकस्तूरसूरिप्रणीतं चन्द्रचरित्रे चतुर्थः सर्गः (वसन्ततिलकावृत्तम्) तन्मन्त्रिराजवचनं प्रणिशम्य राजा, तेभ्यो ददावभयदानमवाप्तहर्षः । किं सत्यवाक्यकथनान्न नरा लभन्ते, राजादितोषजनितं फलमत्र' लोके ।।१।। सद्बुद्धिनामसचिवं निजगाद राजा, 'सत्यं त्वयोक्तमखिलं मतिमांश्छलोऽयम् । श्रीसिंहलस्य, न हि दोषलवोऽपि मन्त्रिन् !, सम्भाव्यते स्वदुहितुर्निपुणं विचार्य ॥ २ ॥ कोऽप्यन्य एव तनयामुदवोढ सत्यं, व्याजादमुष्य नृपतेरधमस्य मन्त्रिन् ! । व्यर्थं सुतां मम विडम्बयतेऽपि कुष्ठी, ___नाऽयं कदापि दुहितुः पतिरस्ति जाल्मः ॥ ३ ॥ यावन्न चन्द्रनृपतेः परिशुद्धिलाभ:६, कारागतं कुरु खलं प्रहरीक्ष्यचेष्टम् । १. 'मुदमत्र' इति पाठा० ।। २. 'प्रजगाद' इति पाठा० ।। ३. '-लवोऽस्ति' इति पाठा० ।। ४. 'सम्भाव्यते हि दुहितुर्निपुणेन दृष्ट्वा ।।' इति पाठा० ।। ५. '-ते हि' इति पाठा० ।। ६. 'परिशोधनं मे' इति पाठा० ।। ७. 'यायाद्वशे परिविधत्स्व निजेऽविचारम् ।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy