SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १२८ चन्द्रराजचरित्रम् तयोरथेत्थं ब्रुवतोः समागात्, कुमारधात्री कपिलाभिधाना । 'वधु ! त्वमित्थं परिवर्त्य वक्त्रं, स्थिताऽसि किं हा ! प्रथमे प्रसङ्गे ।। १२१ ।। यथा वदत्येष तथा विधत्स्व, लजां परित्यज्य विरूढरागा' । कथं वरोऽन्यो भविताऽयमेवो पायंस्त सौराष्ट्रनृपानुरोधात्' ।। १२२ ॥ निशम्य तद्वाक्यमुवाच बाला, रोषान्विता 'रे स्थविरे ! कथं त्वम् । ब्रवीषि मिथ्या चरमेऽपि जाते, वयस्यभूद् वाग् विमला न किं ते ? ।। १२३ ।। सद्वंशजा शीलवती सती किं, मिथ्यावचोभिश्छलिकर्मताऽहीं ?। सन्तिष्ठतां दूरतरे तवाऽयं, वरो मदीयो न हि कान्त एषः' ।। १२४ ॥ अथ प्रभाते कपिला समुच्चै स्तरं विलापं परिकुर्वतीत्थम् । जगाद हा हा' कनकध्वजस्य, कायोऽभवत् कुष्ठरुजाऽभिभूत:६' ।। १२५ ।। १. 'नवीनकाले ।' इति पाठा० ।। २. 'श्रीप्रेमला' इति पाठा० ।। ३. 'नो' इति पाठा० ।। ४. '-च्छलितुं न शक्या' इति पाठा० ।। ५. 'मे' इति पाठा० ।। ६. '-ऽभ्युपेतः' इति पाठा० ।।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy