SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ११६ चन्द्रराजचरित्रम् श्वश्रूपुरस्त्वं बहुसम्मताऽभू रिदं फलं तस्य समापपात । चन्द्रोऽधुना ताम्रशिखो बभूव, न कोऽपि तन्मार्जयितुं क्षमोऽस्ति ।। ६० ॥ तस्मादिदं स्वे हृदये निधाय, धैर्यं विधातव्यमयं सुमार्गः । चिराय संप्रार्थनया कदाचित्, तुष्टा विमाता रचयेन्नरं तम्" ॥ ६१ ॥ इत्थं वयस्या' परिबोध्य देवीं, निनिन्द खिन्ना हि विमातरं ताम् । गुणावली तं कृकवाकुमारा निधाय नेत्राम्बु ससर्ज भूरि ।। ६२ ।। क्षणे स्वहस्ते हृदये क्षणं सा, क्रोडे निधायाऽथ च ताम्रचूडम् । शुनो विडालात् परिपालयन्ती, रात्रिन्दिवं तं पुरतो न्यधात् सा ।। ६३ । नवं फलं शीतजलं सदैव, गुणावली यच्छति सोऽपि चञ्च्वा । आदाय चादाय समत्ति शोण शिखी पिबन् यापयति स्म कालम् ॥ ६४ ॥ अथैकदा तं स्वकरे निधाय, श्वश्रूपुरोऽगात् कृकवाकुमेषा । १. 'भुजिष्या' इति पाठा० ।। २. 'शीतं' इति पाठा० ।। ३. 'पयः' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy