SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ दशमपापस्थानकालोचना रागाख्यं दशमं पाप-स्थानकं बलवत्तरम् । संसारे यद्वशा जीवाः, पर्यटन्ति भवाद् भवम् ॥५३॥ अयमेव हि सर्वासा-मापदां मूलकारणम् । प्राप्नुयाद् दुःखकणिका-मस्याऽभावे कथं नरः ? ॥५४॥ निर्वाँ दन्तरां कुब्जा-मवटीटां च वामनाम् । रागवान् मनुते नारी, रतिरूपातिशायिनीम् ॥५५॥ विरागमार्गगान् पान्थान्, प्रच्छन्नोऽयं मलिम्लुचः । भटैविषयरागाद्यै-निःशकं खलु लुण्टति ॥५६॥ फूत्कृत्याऽऽखुरिवाऽऽत्मानं, विदश्य यस्तुदत्यरम् । तद् रागजनितं पापं, मिथ्या कुर्वे पुनः पुनः ॥५७॥ एकादशपापस्थानकालोचना एकादशमतीवोग्रं, पापस्थानकमीरितम् । द्वेषाख्यं मुक्तिपूर-परिघं प्रीतिनाशकम् ॥५८॥ चित्रशाला यथा रम्या, भवेद् धूमेन धूसरा । तथा द्वेषण निन्द्यं स्या-च्छुचि संयमजीवनम् ॥५९॥ कृतं तपश्चिरं चीर्णं, चारित्रं च गुणावहम् । तदैव स्याद् यदा चित्तं, न दष्टं द्वेषभोगिना ॥६०॥ सुखसाधनयुक्तोऽपि, यत्सद्भावान्नरो नहि ।। क्षणमप्याप्नुते शान्ति, तं द्वेषं ज्ञः कथं वहेत् ? ॥६१॥ द्वेषेणोपार्जितं पापं, यन्मया पूर्वजन्मसु । तत्सर्वं मनसा वाचा, कर्मणा विदधाम्यसत् ॥६२॥ 82 'विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy