SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ तस्मिज्जाग्रति तद्रात्रेः, प्रहरेऽतिगते सति । अलक्षितं ददंशाऽहि-जिनदत्तं सुनिद्रितम् ॥३०५॥ प्राबोधयल्लघुभ्राता, ज्येष्ठं स्वं बान्धवं तदा । नाऽसौ प्रबुबुधे किन्तु, निद्रया हृतचेतनः ॥ ३०६॥ ततोऽज्ञासीत् स मे भ्राता, गाढनिद्रां गतोऽधुना । एवं सुप्तस्य रजनी, निःशेषा समजायत ॥३०७॥ अजायत तदाऽतीव - चिन्तासन्तानसङ्कलः । निश्चेष्टं भ्रातरं दृष्ट्वा, व्यसदद् विजने वने ॥३०८ ॥ रुरोद बहु हा दैव !, किं त्वया पितृबन्धुतः । वियोगो दुःसहोऽदायि, किं करोमि क्व याम्यहम् ! ॥३०९॥ प्रपद्ये शरणं कं च, विललापतरां भृशम् । नाऽऽश्वासदायकः कश्चि- दासीत्तस्याऽऽपदागमे ॥ ३१०॥ 60 एवं प्ररुदतस्तस्य, कियान्कालो व्यतीतवान् । ततः स स्थिरमात्मानं कृत्वा चिन्तितवानिदम् ॥३११॥ ? निजबन्धोर्मृत्युकृत्यं, करोमि तदनन्तरम् । अग्निदाहं करिष्यामि, कोऽपि ग्रामः समीपगः ॥ ३९२ ॥ महीरुहं समारुह्य, पश्यताऽथ दिशोदिशम् । दिशि याम्यामपश्यच्च ग्राममेकं समीपगम् ॥३१३॥ " ? जिनरक्षितोऽथ वस्त्रेण बन्धोर्देहं तरोर्द्रुतम् । शाखायां सुदृढं बद्धवा, दक्षिणस्यां प्रयातवान् ॥३१४॥ रुदन् गच्छन् कियद्दूरे, नगरं प्राप्तवानसौ । संगृह्णन्नश्रुबिन्दूत्थ- मौक्तिकानि मुहुर्मुहुः ॥३१५॥ केनचिच्छ्रेष्ठिना तत्र, लुब्धेन स निरैक्ष्यत । अहो बालो विचित्रोऽयं, मौक्तिकक्षारको मुहुः ॥३१६॥ विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy