SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ तिग्मद्युतिर्न स निवारयितुं शशाक, लोकप्रकाशकसहस्त्रकरैस्तमो यत् । तज्ज्ञानदिव्यविभया सकलं निरस्तं, यैस्ते महाव्रतधराः श्रमणा जयन्तु ॥१२॥ श्रामण्यमिष्टजनकं प्रतिरुद्धपापं, लोकोत्तरं शिवमवाप्तुमना यतेत । यत्नं विना भववने निबिडे च देही, बम्भ्रम्यतेऽनवरतं समुपैति दुःखम् ॥१३॥ सन्तोषिणोऽनुपमसौख्यमुपेयिवांसो, नम्रा मृदुत्वकलिताः सरलाः पवित्राः । सत्यव्रता भवभयानि विनोदयन्तो, राजन्तु भूमिवलयेषु तपस्विनस्ते ॥१४॥ सद्दर्शनोदयकरो बुधनन्दनोऽपि, विज्ञानपद्मसविताऽमृतवाग्विलासः । लावण्य-धाम-विजितेन्दुरविं न नौति, कस्तूररम्यवचसं गुरुनेमिसूरिम् ॥१५॥ पुण्यं स्तवं शिवकरं श्रमणोत्तमानां, श्रीनेमिसूरिविजयामृतदेवशिष्यः । पंन्यासमेरुविजयाप्तनिदेशदक्षो, मुम्बापुरे रचितवान्मुनिहेमचन्द्रः ॥१६॥ (रचना : सं. २०१५) 24 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy