SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ख-व्योम-बाण-क्षिति( १५०० )-सङ्ख्यकेभ्यः, सत्तापसेभ्यो निजलब्धिशक्त्या । योऽदात् पयोव्याजत एव तत्त्वं, तं गौतमं सद्गुरुमानमामि ॥७॥ उत्पेदिरे योगबलेन यस्य, श्रोतो-नभोयान-पुलाकमुख्याः । अक्षीण-सर्वौषधिलब्धयश्च, तं गौतमं सद्गुरुमानमामि ॥८॥ सरस्वती-सद्भुवनेश्वरीश्री-यक्षाधिराज-त्रिदशेन्द्रमुख्यैः । जयादिदेवीनिकरैश्च पूज्यं, श्रीगौतमं सद्गुरुमानमामि ॥९॥ कृताञ्जलि गपतिः सुभक्त्या, निषेवते यच्चरणारविन्दौ । भवाब्धिमज्जज्जनयानपात्रं, स गौतमो मङ्गलमातनोतु ॥१०॥ ये दीक्षिता गौतम ! ते कराब्जात्, सर्वे गताः सिद्धिनिकेतनं ते । भव्यात्मने मुक्तिसुखप्रदायी, न त्वत्समोऽन्यो भुवि दानवीरः ॥११॥ स्वामिन् ! त्वदाख्या भुवि यत्र भाति, वसन्ति सर्वे निधयो हि तत्र कल्पद्रुमादेरधिकः प्रदायी, विराजतां गौतमयोगिराजः ॥१२॥ बोधाय मानो, गुरुभक्तयेऽभूद्, रागो विषादश्च चिदाप्तिहेतुः । लोकोत्तरं गौतम ! ते चरित्रं, चित्रीयते वीक्ष्य न को जगत्याम् ? ॥१३॥ 'ॐ ही नमो' पूर्वक 'गोयमस्स' मन्त्रं जपेल्लक्षमितं नरो यः । स प्राप्य सर्वेप्सितमत्र लोके, स्वर्गापवर्गों लभते परत्र ॥१४॥ इत्थं गणीन्द्रं स्तुतवान् प्रमोदाद्, विनेयप्रद्युम्नमुनिप्रणुन्नः । श्रीनेमिसूरेरमृताऽऽख्यसूरे-र्देवस्य शिष्यो मुनिहेमचन्द्रः ॥१५॥ चन्द्राक्षिबिन्दुद्विमितेऽत्र वर्षे( २०२१), ज्येष्ठस्थितौ 'कोठपुरे'ऽतिरम्ये । श्रीआदिनाथोच्छ्रितसत्प्रसादात्, कृता स्तुतिः सर्वहिताऽस्तु शश्वत् ॥१६॥ रचना : सं. २०२१ 18 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy