SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ समागतः शिष्यगणैः सहात्र, ____पन्नयासवर्यो जितपूर्वशब्दः । क्रियैकनिष्ठो विजयाभिधानः, परोपकाराभिरतो गणीन्द्रः ॥५॥ विदन् विद्यानन्दो विजयपदयुक्तो मुनिवरो, जयन्ताख्यः साधुः प्रभविजययुक् ज्ञाननिरतः । सदाभ्यासे लीनोऽमृतविजयमध्येप्रभ इति, चकारैभिसार्द्ध स्थितिमिह चतुर्मास युगलम् ॥६॥ नाभेयचैत्यं जरितं निरीक्ष्य, कालेन सद्धं समुपादिदेश । तदुद्धृति कारयितुं मुनीशः, सङ्घोऽपि तद्वाक्यमुरीचकार ॥७॥ जीर्णोद्धृतेः कर्मणि सन्निवृत्ते, त्रिसिद्धिधर्माक्षिमितेऽथ वर्षे । प्रातितिष्ठिपत् फाल्गुनमासि कृष्णे, गौरीतिथौ भानुमतीशबिम्बम् ॥८॥ (सं. २४८३) 310 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy