SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २. ॥ श्री पञ्चपरमेष्ठिस्तुतिः ॥ सं. २०१५, कार्तिक, मुंबई -मुनिश्री हेमचन्द्रविजय सुरकदम्बकैः कीर्तितक्रम, विमलकेवलज्ञानभास्करम् । निरुपमश्रियं तत्त्वदेशिनं, सततमाश्रये तीर्थनायकम् ॥१॥ सकल कर्मणां संक्षयं व्यघात्, शुचितरं शुभध्यानमाश्रितः । शिवनिकेतनं सिद्धिकारकं, परमनिर्वृतं सिद्धमर्चये ॥२॥ विजितवादिनं बोधदायकं, भविकपङ्कजोद्बोधभास्करम् । चरणचर्चितं भूषितं गुणै रभिनुवेऽन्वहं सूरिशेखरम् ॥३॥ अभिरतः श्रुताऽऽराधने गुणी, मुनिकदम्बकोद्देशनाप्रदः । लधयिता जगत् तेजसाऽखिलं, भुवि विराजतां वाचकोत्तमः ॥४॥ व्रतजपादिषु प्रोद्यतः सदा, शमदमादिभी राजितो गुणैः । परमकारण मुक्तिशर्मणः, किमु मुनिन किं श्लाघ्यतास्पदम् ॥५॥ 308 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy