________________
वैयाकरणः, कश्चित् काव्यरचनायां ग्रन्थसर्जने वृत्तिरचने च निष्णातः तथा कश्चित् प्रवचनकरणे चाऽपि सुतरां वैदग्ध्यं दधन्नासीत् ।
निजपितुर्भागवती दीक्षा
पूज्यवाचकवर श्रीउमास्वातिभिः स्वरचिते प्रशमरतिप्रकरणे "दुष्प्रतिकारौ मातापितरौ " इति कथनेन मातापित्रोरुपकारस्य प्रत्युपकारो दुःखेन कर्तुं शक्य इति प्रतिपादितमस्ति । तथा श्रीस्थानाङ्गसूत्रेऽपि प्रतिपादितं यद् 'लौकिकरीत्या स्नानभोजनालङ्गार-तीर्थयात्रादि - नानाविधोपचारैर्यावज्जीवं पर्युपासनापरोऽपि पुत्रो पित्रोरुपकारस्याऽनृणी नैव भवति । किन्तु यदा तौ धर्माभिमुखीकरणेन संयमाद्याराधनायां पूर्णतया सहयोगी भवति तदैव यत्किञ्चिद् रूपेण तयोरुपकारस्य प्रतिकारः कृतो भवति ।
श्रीअमृतसूरीणां संसारिपिता श्रीहेमचन्द्र श्रेष्ठी वयोवृद्धः सञ्जात आसीत् । यद्यपि वयोवृद्धत्वं संयमादानाय प्रतिकूलं तथाऽपि तन्मनस्येको दृढनिर्धार आसीद् यद् 'परलोकाय प्रयाणं तु मुनिवेषग्रहणं विना नैव कर्तव्यम् ।' अतो गुरुभगवद्भिस्तस्मै दीक्षां दत्त्वा आचार्य श्रीविजयोदयसूरीणां शिष्यत्वेन च स्थापयित्वा तन्नाम मुनिश्रीहर्षविजयः इति प्रस्थापितम् । दीक्षाप्राप्त्या स अतीव हृष्टोऽभवत् । इतो विजयामृतसूरयोऽपि तदीयसेवा-शुश्रूषादिषु तत्परा आसन् । अतस्तस्य हृदि अपारः सन्तोषोऽभवत् ।
अथ सोऽपि मुनिः स्वभावनम्रता - परमसारल्य-परोपकारपरायणतादिगुणौधेन सर्वेषां प्रीतिपात्रमभूत् । ततः पञ्चवर्षान् यावत् दीक्षां चारुरीत्या परिपाल्यं जावालग्रामे सपरिवाराणां गुरुभगवतां पुण्यनिश्रायां नमस्कारमहामन्त्र श्रवणपूर्वकं समाधिभावेन कालधर्मं
प्राप ।
240
प्रवरो गुणानुरागः अपूर्व: उपदेशप्रभावश्च आचार्यश्रीविजयामृतसूरयो अतीव उदारा सरला गुणानुरागि
विविध हैम रचना समुच्चय