SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ४. परमात्म-प्रार्थना - आचार्यविजयहेमचन्द्रसूरिः ( द्वात्रिंशिका ) रचना सं. २०२४ अस्मिन् भवाम्बुधौ नाथ !, मज्जतो मे दयानिधे ! । यानपात्रं त्वमेवाऽसि, तस्मात् तारय तारय ॥१॥ त्वया विना न लोकेऽस्मिन् त्राताऽन्यो मम विद्यते । तन्मयि करुणां कृत्वा, नाथ ! तारय तारय ॥२॥ शरण्यं त्वत्पदाम्भोजं, मया नाथ ! समाश्रितम् । नाऽतस्त्वया विधातव्या, मय्युपेक्षा कदाचन ॥३॥ त्वत्पादोपासनेनैव, प्राप्तवानियतीं स्थितिम् । अतो मां तावकं मत्वा, तारयाऽस्माद् भवाम्बुधेः ॥४॥ नश्यन्ति जन्मिनां नाथ ! जन्मकोट्यर्जितान्यपि । पापानि त्वत्प्रसादेन, तमांसीव विवस्वता ॥५॥ त्रिजगज्जन्तुभावाँस्त्वं, जानासीश ! कराम्बुवत् । तदग्रे किं मया वाच्यं, चरित्रं मे त्रपाकरम् ॥६॥ परमात्म-प्रार्थना 7
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy