SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ३. *वन्दे विमलाचलम् । - आचार्यविजयहेमचन्द्रसूरिः वन्दे सिद्धाचलं नित्यं, कुर्यात् तस्य च सेवनाम् । मन्ये धर्मस्य हस्तोऽयं लातुं मोक्षतरोः फलम् ॥१॥ उज्ज्वला मन्दिर श्रेणि रुतुङ्गा यत्र राजते । मन्ये हिमालयभ्रान्त्या ऽवतीर्णा व्योमजाह्नवी ॥२॥ एतत्तीर्थसमं वाऽन्यत् नास्ति तीर्थं जगत्यपि । एवं सीमन्धरस्वामी, शक्रस्य पुरतोऽवदत् ॥३॥ ★'विमलाचल नितु वन्दीये स्तवनस्य संस्कृतं रूपान्तरम् वन्दे विमलाचलम्
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy