SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ यथा वाञ्छन्ति संसारे, स्वमनस्तोषहेतवे । तद्वत् को भविको नेच्छेद्, वृद्धिनामसुधारसम् ? ॥३०॥ सदाशापिपासावरेहाप्तिदायि, सदाशापिपासावरेहाप्तिदायि । जनानां बहूनां तदज्ञानभेदि, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३१॥ __ (भुजङ्ग) धनानां निधानं विधीनां विधानं, शुभानां गुणानामुदञ्चत्पयोधिम् । दरिद्रार्तिनाशं सुखावासकाशं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः॥३२॥ ___ (भुजङ्ग) विपद्दावमाला-विनाशि प्रकाशि, महामोहसेनाबलाधिप्रणाशि । लसच्चारुकीर्ति स्फुरद्भव्यगेहं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः॥३३॥ (भुजङ्ग) कषायाद्रिसानूद्विनाशेन्द्रशस्त्रं, मनोजीयसेनापतद्वाणवक्त्रम् । कुसङ्गोत्थदोषाटवीदावचक्रं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः॥३४॥ (भुजङ्ग) सुगीतं सुपेयं धिया ध्येयमेयं, सुधीभिः कुधीभिः सदागम्यरूपम् । लसद्भानुकोटीप्रकाशं विशालं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः॥३५॥ (भुजङ्ग) क्षणोद्योतचञ्चद्धनाशाविरागि, विलासारिमोषि प्रतापिप्रतापि । महासिन्धुधारा-ब्रुडज्जन्तुपोतं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः॥३६॥ (भुजङ्ग) विदेशे स्वदेशे मरौ मेरुपृष्ठे, निकेते वनादौ सुरागारभागे । अहीनां निवासेऽपरे लोकलोके, भजध्वं भजध्वं क्षितौ नाम वृद्धेः॥३७॥ (भुजङ्ग) विभातं प्रभातं प्रभाभासिताङ्ग, विशोकं विलोभं विमोहं विरागम् । विचारे प्रचारे सदाचारचारे, भजध्वं भजध्वं क्षितौ नाम वृद्धेः॥३८॥ __ (भुजङ्ग) श्रीवृद्धिचन्द्र-शतकम् 197
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy