SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ चारित्रश्रीहितवहवचःश्रद्धयाऽपास्तमोहा, तच्छिष्याऽभूदुपरतरतिलौकिकादर्थजालात् । पित्रोराज्ञां विनयवचसाऽऽसाद्य प्रीतान्तरात्मा, दीक्षाभारं लघुवयसि साऽवोढ वृद्धैरसह्यम् ॥१२८॥ चैत्रे कृष्णे सुखदसमये सद्वितीयाख्यतिथ्यां, द्वे साहस्त्रे तदधिकनवे वैक्रमे वत्सरे च । सेयं बाला विजयपदयुक्सूरिराजोदयस्य, दीक्षां प्रापत्करकमलतः सादडीग्राममध्ये ॥१२९॥ वेदं सौम्यं वपुरतिमृदु व व्रतं धैर्यलोपि, नूनं काचित् त्रिदिवपतिता देवबालेति लोकैः । तद्ग्रामस्थैर्मुदितहृदयैरुत्सवोऽकारि भूयान्, श्रीहेमाख्या तदनु च लताशब्दिता वन्दिताऽभूत् ॥१३०॥ मन्दाक्रान्ता० १. गुजराती फा-व-२ । २. साध्वी श्री हेमलताश्रीजी । साध्वीश्री हेमलता श्री दीक्षावर्णनम् 193
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy