SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ वामे श्रोत्रसुधाभिवर्षिमधुरः केकारवोऽश्रूयत, प्राक्कूलाल्लवणार्णवस्य सुरभिः शीतश्च वातो ववौ । एभिः सच्छकुनैरुपेत्य परमां प्रीति गुणैरद्भुतः, सूरिः शिष्यगणान्वितोऽथ नगराल्लग्ने शुभे निर्गतः ॥८६॥ शार्दूलविक्रीडितम् मार्गेऽमुष्मिन्प्रवहति नदी, सप्तधा सा 'मघाई', या लोकेभ्यो वितरति सदा स्वधुनीव प्रमोदम् ।। आदीशोऽसौ जयति नितरां पूर्णकान्त्याभिरामो, मार्गे तिष्ठन् हरति च मनः स्वस्तये शान्तमूर्तिः ॥८७॥ मन्दाक्रान्ता० आयान्तं तटिनीतटे जनमुखादाश्रुत्य सूरीश्वरं, वृद्धा भक्तिभरेण जन्म सफलीकर्तुं पुरो निर्ययुः । यादृक् स्वागतकारिवस्तुनिचयेनातेनिरे स्वागतं, तादृङ् नैव कदापि संश्रुतमहो सर्वत्र भूमण्डले ॥८८॥ शार्दूलविक्रीडितम् सूरिः श्रीनन्दनाख्यस्तदनुबुधवरो वन्द्यविज्ञानसूरिः, कस्तूरः सूरिराजो विजयपदसमुद्भासिसोमः सुमित्रः । पन्न्यासः श्रीलमोतिर्गणिवरकमलः शास्त्रविज्ञश्च मेरुः, देवाद्यैः प्राज्ञवर्यैः शिवगणिवरयुक् प्राप्तवान् राणकं स ॥८९॥ स्त्रग्धरा १. पूज्यपाद आ.भ. श्रीविजयोदयसूरीश्वरजी म.सा., २. पूज्य आ.भ. श्रीनन्दनसूरिजी म.सा., ३. पूज्य आ.भ.श्रीविज्ञानसूरिजी म.सा., ४. पू.आ.भ. श्रीकस्तूरसूरिजी म.सा., ५. पू.पं. श्रीसोमविजयजीगणी, ६. पू.पं.श्रीकमलविजयजीगणी, ७. पू.पं. श्रीसुमित्रविजयजीगणी, ८. पू.पं. श्रीमोतिविजयजीगणी, ९. पू.पं. श्रीमेरुविजयजीगणी, १०. पू.पं. श्रीदेवविजयजीगणी, ११. पू.पं. श्रीशिवानन्दविजयजीगणी, आदि ४० मुनिवरो तथा बीजा अनेक समुदायना पूज्यमुनि महाराजो तथा साध्वीओ पधार्या हता। 184 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy