SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ वसुनिधि( ९९)प्रमितस्वकनन्दनान्, 'कुरुत सङ्गर' मित्थमुपादिशत् । सकलसत्त्वहिताय जिनाय ते, भगवते ऋषभाय नमो नमः ॥५॥ स्वसुतबाहुबलिं तनयामुखाद्, 'गजत उत्तर वीर' वचस्त्विदम् । प्रहितवान् भगवान् य इनाय ते, भगवते ऋषभाय नमो नमः ॥६॥ समसहस्रतपश्चरणार्जितं, विमलकेवलरत्नमुपाहरत् । स्वजननीकरयोर्य उपांशु ते भगवते ऋषभाय नमो नमः ॥७॥ भविकलोकचकोरहिमांशवे, दुरितसन्तमसौघखरांशवे ! शमवते भवतेऽनुपमाय ते, भगवते ऋषभाय नमो नमः ॥८॥ इति मया गुरुदेवपदाम्बुजभ्रमरहेमसुधाकरसूरिणा । प्रथमतीर्थपतिः स्तुतिगोचरो, विहित ईप्सितदानसुरद्रुमः ॥९॥ १. १ वर्ष विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy