________________
श्रीहठीभाई-वाटि-कायां श्रीधर्मनाथजिनराजम् । श्रीजगवल्लभपाश्र्वं, मूलेवापार्श्वमाथञ्च ॥२३॥ श्रीचिन्तामणिपावं, भाभापार्वं तथा च वीरविभुम् । गांधीमार्गस्थितं च, दर्श दर्श मुदं यायात् ॥२४॥ झवेरिवाडमध्ये, डोशीवाडाप्रतोलिकामध्ये । रम्या जिनवरमूर्ती-दृष्ट्वा न हि को मुदं यायात् ? ॥२५॥ गुणरत्नरोहणगिरीन्, स्वाध्यायतपःक्रियासु संलीनान् । वन्दित्वा च मिलित्वा, पूज्यान् प्रापत् परानन्दम् ॥२६॥ माघञ्च नैषधीयं, काव्यं व्युत्पत्तिसाधकं प्रवरम् । पेठे पण्डितसविधे, कौमुद्याः शेषभागश्च ॥२७॥ स्वीयं समाप्य कार्य, भावद्रङ्गं समागते शिष्ये । हर्षाधिक्याद् गुरवो, व्यतरन् पुण्याशिषः प्रचुराः ॥२८॥ पूज्यगणिमुक्तिविजया, अभवन् प्रौढप्रतापधामानः । ये जिनशासनराज्यं, निपुणतयाऽशासनच्छधियः ॥२९॥ तच्छिष्यदानविजया-स्तकें शब्दे च लब्धवैदुष्याः । अतिसाररोगरुग्णाः, समागताः वृद्धिगुरुपावें ॥३०॥ उचितौषधसेवनतो, वैयावृत्येन साधुवर्गस्य । भक्त्या श्राद्धगणस्य च, ते त्वरितं नीरुजो जाताः ॥३१॥ श्रीपादलिप्तनगरे, प्रारेभे तदुपदेशतो येका । श्रमणाभ्यासाय शस्या, संस्कृतपाठस्य वरशाला ॥३२॥ तत्र मुनिदानविजया-ग्रहेण गुर्वाज्ञया च मुनिनेमः । समुपागतश्च तेन, वेगवती साऽभवच्छाला ॥३३॥ तत्र हि नानाशास्त्रा-भ्यासं कुर्वंश्च कारयन् प्रीत्या । कालः कियान् गमित इति, कथमपि न ज्ञातवान् नेमः ॥३४॥
विविध हैम रचना समुच्चय
128