SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ " श्रीमुनिसुन्दरसूरिं स तु पट्टेऽस्थापयन्निजे गुरुराट् । बाल्येऽपि यो मनीषी, कृतवानवधानसाहस्त्रम् ॥५९॥ अष्टोत्तरशतकरमित - पत्रं बुधवेद्यचित्रकाव्यमयम् । निजगुरवे सम्प्रैषीद् य 'स्त्रिदशतरङ्गिणी' नाम ॥६०॥ ( युग्मम् ) रत्नमिव साधुसङ्घ, तत्पट्टे रत्नशेखरो जातः । श्राद्धविधिसूत्रवृत्ति प्रमुखैर्ग्रन्थैः श्रुतो भुवने ॥ ६१ ॥ श्रीस्तम्भनामतीर्थे, बाम्बी भट्टस्तदीयगुणतुष्टः । यस्मै सूरिवराया-दाद् बालसरस्वतीबिरुदम् ॥६२॥ लक्ष्मीसागरसूरि - स्तदीयपट्टाब्धिवृद्धिकृच्चन्द्रः । अजनि ततो बुधमान्यो, जातः श्रीसुमतिसाध्वभिधः ॥६३॥ " सुविहितमुनिगणनेता, तत्पट्टेऽजायतोग्रचारित्रः । आनन्दविमलसूरिः कुमततमोवासराधीशः ॥६४॥ य उद्धधार श्रमणान्, संयमशैथिल्यपङ्कसंपृक्तान् । संत्याज्य मोहमाये, इभ्यान् प्राव्राजयन्नैकान् ॥६५॥ विद्यासागरगणिनं, षष्ठतपोऽभिग्रहं च सम्प्रेष्य । जेसलमेर्वादौ यः, प्राभावयदार्हतं धर्मम् ॥६६॥ (त्रिभिर्विशेषकम् ) तत्पट्टभूषणमणिर्जातः श्रीविजयदानसूरीशः । धनपतिरिव शिष्येभ्यो, योऽदात् श्रुतसम्पदं प्रीत्या ॥६७॥ गूर्जर - मालवमुख्ये, विहरन् विषये च यः प्रतापनिधिः । प्रातिष्ठिपज्जिनेशान्, स्तम्भनतीर्थादिसंस्थाने ॥ ६८ ॥ घृतवर्जपञ्चविकृती-र्यावज्जीवं त्यजन् महाधीरः । षष्ठाष्टामादिविविधं, सुदुस्तपं यस्तपस्तेपे ॥ ६९ ॥ ( त्रिभिर्विशेषकम् ) तत्पदकुमुदसुधांशुः पूज्यः श्रीहीरविजयसूरिरभूत् । श्रीजिनशासनराज्ये, प्रवर्तितो नवयुगो येन ॥ ७० ॥ 96 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy