SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८२ एतेन - - जले जीवाः स्थले जीवाः, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ||१|| [] इति प्रत्युक्तम् ब्रवीमीति पूर्ववत् ।। दशवैकालिकं- टीकात्रिकयुतम् [इति तिलकाचार्यविरचितटीकायां चतुर्थमध्ययनम् ] (स.) इति पूर्वप्रकारेणैतां षड्जीवनिकायिकामधिकृताध्ययनप्रतिपादितार्थरूपां न विराधयेदिति योगः, क इत्याह- सम्यग्दृष्टिर्जीवः सूत्रश्रद्धावान् किंभूतः ? सदा यतः सर्वकालं यतनापरः किमित्याह - दुर्लभं लब्ध्वा श्रामण्यं साधुत्वं षड्जीवनिकायसंरक्षणैकरूपं कर्मणा मनोवाक्- कायक्रियया प्रमादेन न विराधयेत्. अप्रमत्तस्य तु यद्यपि कथञ्चिद् द्रव्यविराधना स्यात् तथाप्यसौ न विराधकः एतेन "जले जीवाः स्थले जीवा आकाशे जीवमालिनि । जीवमालाकुले लोके कथं भिक्षुरहिंसकः " १. इत्येतत्प्रत्युक्तं तथा सूक्ष्मजीवानां विराधनाया अभावाच्च ब्रवीमीति पूर्ववत् ।।२९।। इति श्रीसमयसुन्दरोपाध्यायविरचितायां दशवैकालिकवृत्तौ षड्जीवनिकाध्ययनं समाप्तम् । श्रीरस्तु । (सु.) महार्था षड्जीवनिकायिकेति विधिनोपसंहरन्नाह - 'इच्चेयं ' इत्यादि, इत्येतां षड्जीवनिकायिकामधिकृताध्ययनप्रतिपादितार्थरूपां न विराधयेदितियोगः । सम्यग्दृष्टिःजीवस्तत्त्व श्रद्धानवान् सदा यतः सर्वकालं प्रयत्नपरः सन् किमित्याह- 'दुर्लभं लब्ध्वा श्रामण्यं' दुष्प्राप्यं प्राप्य श्रमणभावं - षड्जीवनिकायसंरक्षणैकरूपं कर्म्मणा मनोवाक्कायक्रियया प्रमादेन न विराधयेत् - न खण्डयेत्, अप्रमत्तस्य तु द्रव्यविराधना यद्यपि कथंचिद् भवति, तथाप्यसावविराधक एवेत्यर्थः । एतेन "जले जीवाः, स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ? ||१।।" इत्येतत्प्रत्युक्तं, तथा सूक्ष्माणां विराधनाभावाच्च ।।२९।। ब्रवीमि इति पूर्ववत् ।। सुमति० वृत्तौ व्याख्यातं षड्जीवनिकायाध्ययनम् । इति चतुर्थं षड्जीवनिकायाध्ययनं समाप्तम् ४ ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy