SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २० दशवैकालिकं-टीकात्रिकयुतम् "नायज्झयणाहरणा इसिभासियमो पइन्नगसुया य । एए होंति अनियया निययं पुण सेसमुस्सण्णं ।।१।।" तत् कथमभिनवोत्पन्नमिद - मुदाहरणं युज्यत इति ?, उच्यते, एवंभूतार्थस्यैव नियतश्रुतभावाद् उस्सन्नग्रहणाच्चादोषः, प्रायो नियतं न तु सर्वथा नियतमेवेत्यर्थः । ब्रवीमीति न स्वमनीषिकया, किन्तु तीर्थकरगणधरोपदेशेनेति ।। ।। दशवैकालिकश्रुतस्कंधे [सुमति. वृत्तौ ] द्वितीयमध्ययनं टिप्पितमिति ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy