________________
श्रीउत्तराध्ययनसूत्र]
[१५
हिंसे बाले मुसावाई, माइल्ल पिसुणे सढे । भुजमाणे सुरं मंसं, सेयमेयं ति गन्नइ ॥९॥ कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु । दुहओ मलं संचिण इ, सिसुणागुब्व मट्टियं ॥ १० ॥ तओ पुट्ठो आयं केण, गिलाणो परितप्पई । पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणो ॥ ११ ॥ सुया मे नरए ठाणा, असीलाणां च जा गई। बालाण कूरकम्मा, पगाढा जत्थ वेयणा ॥ १२ ॥ तत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं । अहाकम्मे हिं गच्छन्तो, सो पच्छा परितप्पइ ।। १३ ॥ जहा सागडिओ जाए, सम्प्रं हिच्चा महाप । विसमं मग्गमोइराणो, अक्खे भग्गम्पि सोयइ ॥ १४ ॥ एवं धम्मं विउक्कम्म, अहम् पडिवजिया। बाले मच्चुमुहं पत्ते, अक्खे भग्गे व सोयई ॥ १५॥ तओ से मरणन्तम्पि, बाले संतसई भया। . अकाममरणं मग्इं, धुत्ते व कलिणा जिए ॥ १६ ॥ एयं अकाममरणं, वालावं तु पवेइयं । इत्तो सकाममरण, पण्डियाणं सुणेह मे ॥ १७ !! मर पि सपुराणाणं, जहा मेयमणुस्सुयं ! विप्पसरण प्रणाघाय, संजयाण वुसीपत्रो ।। १८ ॥ न इमं सव्वेसु भिवसु, न इमं सव्वेसुऽगारिसु । नाणासीला अगारस्था, विसमंसीला य भिक्खुणो॥ १९ ॥ संति एगेहिं भिक हिं, गारत्था संजमुत्तरा। गारत्थेहि य सहि, साहवो संजमुत्तरा ॥ २० ।। चीराजिणं नगिणियां, जडी संघाडिमुण्डियां । एयाणि विन ताति, दुस्लील परियागयं ॥ २९ ॥