________________
श्रीउत्तराध्ययनसूत्र]
[१३५
एसो बहिरंगतवो, समासेण वियाहिओ। अन्भिन्तरं तवं ए तो, वुच्छामि अणुपुव्वसो ॥ २६ ।। पायच्छित्तं विणो, वेयावच्चं तहेव सज्झाओ। झाणं च वि उसग्गो, एसो अभिन्तरो तवो ।। ३० ॥ पालोयणारिहाईयं, पायच्छित्तं तु दसविहं । जं भिक्खू वहई सम्मं, पायच्छित्तं नमाहियं ॥ ३१ ॥ अम्भुट्ठाणां अंजलिकरणं, तहेवासणदायणं । गुरुभत्तिभावसुस्सूसा, विणो एस वियाहिओ ।। ३२ ।। पायरियमाईए, वेयावञ्चम्मि दसविहे । आसेवणं जहा थामं, वेयावञ्च तमाहियं ॥ ३३ ॥ वायणा पुच्छणा चेव, तहेव परियट्टणा । अणुप्पेहा धम्मकहा, सज्झाओ पश्चहा भवे ॥ ३४ ।। अट्टरुहाणि वजित्ता, झाएजा सुसमाहिए। धम्मसुक्काई झाणाई, भाणं तं तु बुहा वए ॥ ३५ ॥ सयणासण ठाणे वा जे उ भिक्खू न वावरे। कायस्स विउस्सगो, छट्टो सो परिकित्तिो ॥ ३६ ।। एवं तवं तु दुविहं, जे सम्मं आयरे मुणी। सो खिप्पं सव्वसंसारा, विष्पमुच्चइ पण्डिो ॥३७॥त्ति बेमि
॥ तवमग्गं समत्तं ॥ ३० ॥
...?
॥ अह चरणविही नाम एगतीसइमं अज्झयणं ।। चरणविहिं पवक्खामि, जीवस्स उ सुहावहं।
जं चरित्ता बहू जीवा, तिराणा संसारसागरं ॥१॥ ... एगो विरई कुजा, एगओ य पवत्ता
असंजमे नियत्तिं च, संजमें य पवत्तरणं ॥ २॥