________________
१०८]
[श्रीउत्तराध्ययन सूत्र
जे समत्था समुद्धत्तु, परमप्पाणमेव य । एयं मे संसयं सव्वं, साहू ! कहसु पुच्छियो॥ १५ ॥ अग्गिहुत्तमुह। वेया. जन्नट्ठी वेयसा मुहं । नक्खत्ताण मुहं चन्दो, धम्माण कासवो मुहं ॥१६॥ जहा चन्दं गह ईया, चिट्ठन्ति पंजलीउडा । वन्दनाणा नमसन्ता, उत्तम मणहारिणो ॥ १७।। अजाणगा जन्नवाई, विजामाहणसंपया । गूढा सज्झायतवसा, भासच्छन्ना इवग्गिणो ॥ १८ ॥ जो लोए वम्भणो वुत्तो, अग्गी वा महिओ जहा । सया कुसलसंदिटुं, तं वयं बूम माहणं ॥ २६ ॥ जो न सजइ आगन्तु, पवयन्तो न सोयइ । रमइ अजवयणम्मि, तं वयं वूम भाहणं ॥ २० ॥ जायरूयं जहाम8, निद्धन्तमल पावगं । रागदोसभयाईयं, तं वयं बूम माहणं ॥२१॥ तवस्लियं किसं दन्तं अवचियमंससोणियं । सुव्वयं पत्तनिव्वाणं, तं वयं बूम माहणं ।। २२ ॥ तसपाणे वियाणेत्ता, संगहेण य थावरे । जो न हिंसइ तिविहेण, तं वयं बूम माहणं ॥ २३ ॥ कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुसं न वइ जो उ, तं वयं बूम माहणं ॥ २४ ॥ चित्तमन्तमचित्तं वा, अप्पं या जइ वा बहुं । न गिराहइ अदत्तं जो, तं वयं वूम माहणं ।। ५५ ।। दिव्वमाणुस्प्ततेरिच्छं जो न सेवइ मेहुणं । मणमा कायवकण, तं वयं बूम माहणं ॥ २६ ।।
१. णमंसमाणा वन्दन्ति । २. उद्धत्त०, उद्धत्तु मणगारियो । ३. महा! ५. स-थावरे ।