SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ६६ ] [ श्रीउत्तराध्ययन सूत्र अह सा रायवरकन्ना, सुट्टिया नियमव्यए । जाई कुलं च सीलं च रक्खमागी तयं वए ॥ ४० ॥ जइ सि रूवेण वेसमणो, ललिएण नलकूवरो । जइ वि ते न इच्छामि, जइ सि सक्खं पुरंदरो ॥ ४१ ॥ ( पक्खंदे जलिअं जोई, धूमवेडं दुरासयं । 5 नेच्छन्ति वतयं भोक्तं कुले जाया गंधा ॥ ) धिरत्थु तेजस्कामी, जो तं जीवियकारणा । वन्तं इच्छसि आवेडं, सेयं ते मरणं भवे ॥ ४२ ॥ अहं च भोगरायस्स, तं च सि अन्धगवरिहणो । मा कुले गंधणा होमो, संजम निहुओ चर ॥ ४३ ॥ जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ । वायाइद्धो व्व हडो. श्रश्रिप्पा भविस्ससि ॥ ४४ ॥ गोवालो भण्डवालो वा जहा तद्दस्सिरो । एवं अणिस्वरो तं पि, सामरस्स भविस्ससि ॥ ४५ ॥ ( कोहं माणं निगिन्हित्ता, मायं लोभ च सव्वसो । इंदियाई वसे काउं, अप्पा उवसंहरे । ) तीसे सो वयं सोच्च, संजयाए सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ ४६ ॥ मरागुत्तो वयगुत्तो, कायगुत्तो जिइन्दिए । : सामरणं निश्चलं फासे, जावज्जीवं दढव्वओ ॥ ४७ ॥ उग्गं तवं चरित्ताणं, जाया दुषित वि केवली । सव्वं कम्मं खवित्ताणं, सिद्धिं पत्ता ग्रगुत्तरं ॥ ४८ ॥ एवं करेन्ति संवृद्धा, पण्डिया पवियक्खणा । विशियति भोगे, जहा सो पुरिसोत्तमो ॥ ४९ ॥ त्ति बेमि १. दण्ड ।
SR No.022614
Book TitleDashvaikalik Tatha Uttaradhyayan
Original Sutra AuthorN/A
AuthorHarshchandra Maharaj
PublisherAtmaram Mohanlal Sheth
Publication Year1949
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, agam_dashvaikalik, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy