SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ७० ] [श्रीउत्तराध्ययनसूत्र संजो अहमम्मीति, भगवं ! वाहराहि मे। कुद्धे तेएण अणगारे, डहेज नरकोडियो ।। १० ॥ अभओ पत्थिवा ! तुब्भं, अभयदाया भवाहि य । अणिञ्च जीवलोगम्मि, किं हिंसाए पसजसि ? ॥ ११ ॥ जया सव्वं परिच्चज्ज, गंतवमवसस्स ते । अणिञ्च जीवलोगम्मि, किं रजम्मि पसजसि ? ॥ १२ ।। जीवियं चेव रूबं च, विज्जुसंपायचंचलं । जत्थ तं मुज्झसि रायं ! पेच्चत्थं नावबुज्झसे ॥ १३ ॥ दाराणि य सुया चेव, मित्ता य तह बन्धवा । जीवन्तमणुजीवन्ति, मयं नाणुवयन्ति य ॥ १४ ॥ नीहरंति मयं पुत्ता, पियरं परमदुक्खिया। पियरो वि तहा पुत्त, बन्धू रायं ! तवं चरे ॥ १५ ॥ तो तेणज्जिए दवे, दारे य परिरक्खिए । कीलन्तिऽन्ने नरा रायं ! हट्टतुट्ठमलं किया ॥ १६ ।। तेणावि जं कयं कम्म, सुहं व जइ वा दुहं । कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं ।। १७ ॥ सोऊण तस्स सो धम्मं, प्राणागारस्स अन्तिए । महया संवेगनिब्वेयं, समावन्नो नराहिवो ॥ १८ ॥ संजो चइउं रज, निक्वन्तो जिणसासणे । गदभालिस्स भगवओ, अणगारस्स अन्तिए ॥ १६ ॥ . चिच्चा रट्टे पाइए, खत्तिए परिभासइ । जहा ते दीसइ रूवं, पसन्नं ते तहा मणो ॥ २०॥ . किं नामे किं गोत्त कस्सट्टाए व माहणे । कहं पडियरसि बुद्ध, कहं विणीए त्ति वुच्चसि ? ।। २१ ॥ १. हिंसाए ।
SR No.022614
Book TitleDashvaikalik Tatha Uttaradhyayan
Original Sutra AuthorN/A
AuthorHarshchandra Maharaj
PublisherAtmaram Mohanlal Sheth
Publication Year1949
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, agam_dashvaikalik, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy