________________
श्रीउत्तराराध्ययन सूत्र ]
[ ६५
बम्भचेरे संका वा कंखा वा विइगिच्छा वा समुप्पजिजा भेदं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगार्थकं हवेजा, केवलिपन्नत्ताओ धम्माओ भंसेज्जा । तम्हा खलु नो निग्गन्थे विभूसा वाई हविजा ॥ ६ ॥
नो सद्दरूवरसगन्धफासाणुवाई हवाइ से निग्गन्थे । तं कहमिति चे ? आयरियाह - निग्गन्यस्त खलु सद्दरूवगन्धफासाणुबाईस्स बम्भचेरे संत्रा वा कखा वा विद्दगिच्छा वा समुप्पजिजा भेदं वा लभेज', उम्मायं वा पाउगिजा दीहकालियं वा रोग यंक हवेजा, केवलिपन्नत्त (श्रो धम्नाओ भंसेज । तम्हा खलु नो निग्गन्ये सद्दरूवरसगन्धफासाबाई इसमे बम्भचेरसमा हिठाणे हवइ ॥ १२ ॥
भवन्ति इत्थ सिलोगा, तंजहा:-- जं विवित्तमगाइरणं, रहियं इत्थिजणेण य बम्भचेरस्स रक्खट्टा, आलयं तु निसेवए मणपल्हायजरागी, कामरागविवडगी । बम्भचेररओ भिक्खू, थी कहं तु विवज्जए समं च संथवं थी हिं, संकहं न्र अभिक्ख बम्भवेररओ भिक्खु, निच्चसो परिवजर ॥ अंगपञ्चगठाणं, चाल्ल वियपेहियं । बम्मचेर ओ श्रीां, चक्खुगिज्भं विवज्जए ॥ ४ ॥ कृइयं रुइयं गीर्थ, हसियं थणिय कन्द्रियं । बम्भचेरर थी, सोयगेज्भं विवज्जए ॥ ५ ॥ होस किडुं रई दप्पं, सहसावित्तासियाणि य । बम्भर थी, नाशुचिन्ने कयाह वि ॥ ६ ॥
१. हस्सं दप्पं रई किड्ड सहमुत्तासियाणि वा ।